A 57-17 Viṣṇusahasranāmastotra

Manuscript culture infobox

Filmed in: A 57/17
Title: Viṣṇusahasranāmastotra
Dimensions: 25 x 4.5 cm x 77 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/450
Remarks:

Reel No. A 57-17

Remarks ascribed to the Padmapurāṇa; with a commentary by Śrīdhara

Subject Stotra

Language Sanskrit

Text Features The Stotra is found in the Padmapurāṇa, Uttarakhaṇḍa 71.84-71.331. (Edition: Nag Publishers, Delhi 1984.)

Manuscript Details

Script Newari

Material palm-leaf

Size 25.0 x 4.5 cm

Binding Hole

Folios 75

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Deposite NAK

Accession No. 5-450

Manuscript Features

Carefully written and well legible. The scribe frequently makes marginal additions. Fol. 37v and parts of fol. 37r have been written by a second hand, possibly after the original writing had faded. Writing is faded in places, in the second half of the manuscript partly illegible.

The manuscript has not been dated by the original scribe, but a date has been added by a second hand. The significance of that date (NS 879, = 1759 AD) is unclear.

There are two additional folios at the end. The first is covered with notes by different hands. The second is a commentary on a stotra or on some other text about Viṣṇu.

It begins: yasya sa tathā anantā anacchinnā śrīr yaminn aso(?) nantaśrīḥ sadā śriyā sevita ity arthaḥ (r1),

and ends:kṣīrābdhiḥ kṣīrasāgaraḥ sa mandiro māvāso(!) yasyeti kṣīrābdhimandiraḥ kaustubho na maninā(!) ubhāsita(!) uro yasya (v4).

Excerpts

Beginning

❖ om namo nārāyaṇāya ||

jagatām abhyu[[d]]ayinaḥ niḥśreyasārthaṃ pravṛtto bhagavān mahādevaḥ kalikaluṣitāntakaraṇān vaidikeṣu nityanaimittikeṣu samarthān ākalayya tadanujighṛkṣayā sukaram akhilābhimataphaladātṛ ca bhagavataḥ śrīviṣṇor nnāmasahasram upadikṣan śrotṝṇāṃ sukhapratipaty(!)arthaṃ praśnottararūpākhyāyikām upanibadhnāti ||

nārada uvāca ||

kailāsaśikharāsīnaṃ devadevaṃ jagadguruṃ |
praṇipatya mahādevaṃ paryyapṛcchad umā priyaṃ ||

kailāsaśikhare svāśrame sukhāsīnaṃ devānām indrādīnāṃ pūjyaṃ jagatāṃ guruṃ sraṣṭāram mahādevaṃ maheśvaraṃ praṇipatya namaskṛtya bhagavatī umā pārvvatī tam eva priyaṃ bharttāraṃ vakṣyamānam arthaṃ paryyapṛcchat ||

pārvaty uvāca ||

bhaga(ṃs) tvaṃ paro devaḥ sarvvajñaḥ sarvvapūjitaḥ |
tvalliṅgam arcyate devair brahmasūryyādikair api ||

bhagavan aiśvaryyādisaṃpannas tvaṃ para utkṛṣṭo devaḥ sarvvaṃ jānāsi sarvvaiś ca pūjyase kiñ ca tvatpūjā varṇṇyate yatas tvalliṅgaṃ tvadīyam ekaliṅgam brahmādibhi[[ḥ]] pūjyate || (fol. 1v1-2r4)

Excerpt

mahādeva uvāca ||

sādhu sādhu tvayā pṛṣṭaṃ viṣṇor bbhagavataḥ prabhoḥ |
nāmnāṃ sahasraṃ vakṣyāmi mukhyaṃ trailokyamuktidaṃ |…
vāsudevaḥ paraṃ brahma paramātmā parāt paraḥ
paraṃ ddhāma(!) paraṃ jyotiṣ paraṃ tatvaṃ paraṃ padaṃ || (fol. 8v1-9r3)

End

kas tena tulyatām eti devadevena viṣṇunā |
yasyāṃśāṃśāvatāreṇa vinā sarvvena(!) līyate ||
jagad etat tathāpy āhur doṣāyai[[s]]tadvimohitāḥ |
nāsya janma na vā mṛtyur nāprāpyaṃ svartha(!) eva vā ||
kāmādyāśaktacittatvāt kiṃ tu sarvveśvara prabho |
tva(!)mayatvān pramādād vā śaknomi paṭhitun na cet |
viṣṇor nnāmasahasran tat pratyaṃhaṃ(!) vṛṣabhadhvaja |
nāmaikena (tu ye)na syā(!) tatphalaṃ brūhi me prebho(!) || ||

śrī īśvara uvāca ||

rāma rāmeti rāmeti rāme rāme manorame |
sahasranāmatattulyaṃ rāmanāmo(!) varānane || || (fol. 74r5-74v5)

Colophon

iti śrīpadmapurāṇe gaurīmahādevasaṃvāde śrīddhare(!) kṛtaṃ sahasranāma bhāṣyasaṃyuktaṃ rahasyaṃ samāptaṃ || || stotrāṇāṃ paramaṃ strotraṃ(!) viṣṇor nnāmasahasrakaṃ | hitvā st⟪r⟫otrasahasrāṇi paṭhanīyaṃ mahāmune || || śrīśrīśrīvāsudevaprītir astu || śubham astu lekhakapāṭhakayoḥ || [[saṃvat 879 āṣāḍhaśudi 11 dhāyā(?) ||]] (fol. 74v5-75r2)

Microfilm Details

Reel No. A 57/17

Date of Filming 03-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 08-03-2006